Bilvashtakam with Lyrics – Powerful Lord Shiva Chant for Blessings ✨
Experience the divine energy of Lord Shiva with the soulful Bilvashtakam lyrics. Listen to this powerful hymn and invoke Lord Shiva's blessings today on Rajshri Soul!
RajshriSoul
411 views • Nov 21, 2022
About this video
Listen to this Lord Shiva's Powerful Song "Bilvashtakam" with Lyrics only on at Rajshri Soul <br /><br />Lyrics-<br />त्रिदलं त्रिगुणाकारं त्रिनॆत्रं च त्रियायुधं<br />त्रिजन्म पापसंहारम् एकबिल्वं शिवार्पणं<br /><br />त्रिशाखैः बिल्वपत्रैश्च अच्चिद्रैः कॊमलैः शुभैः<br />तवपूजां करिष्यामि एकबिल्वं शिवार्पणं<br /><br />कॊटि कन्या महादानं तिलपर्वत कॊटयः<br />काञ्चनं क्षीलदानॆन एकबिल्वं शिवार्पणं<br /><br />काशीक्षॆत्र निवासं च कालभैरव दर्शनं<br />प्रयागॆ माधवं दृष्ट्वा एकबिल्वं शिवार्पणं<br /><br />इन्दुवारॆ व्रतं स्थित्वा निराहारॊ महॆश्वराः<br />नक्तं हौष्यामि दॆवॆश एकबिल्वं शिवार्पणं<br /><br />रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा<br />तटाकादिच सन्धानम् एकबिल्वं शिवार्पणं <br /><br />अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं<br />कृतं नाम सहस्रॆण एकबिल्वं शिवार्पणं<br /><br />उमया सहदॆवॆश नन्दि वाहनमॆव च<br />भस्मलॆपन सर्वाङ्गम् एकबिल्वं शिवार्पणं<br /><br />सालग्रामॆषु विप्राणां तटाकं दशकूपयॊः<br />यज्ञकॊटि सहस्रस्च एकबिल्वं शिवार्पणं<br /><br />दन्ति कॊटि सहस्रॆषु अश्वमॆध शतक्रतौ<br />कॊटिकन्या महादानम् एकबिल्वं शिवार्पणं<br /><br />बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं<br />अघॊर पापसंहारम् एकबिल्वं शिवार्पणं<br /><br />सहस्रवॆद पाठेषु ब्रह्मस्थापन मुच्यतॆ<br />अनॆकव्रत कॊटीनाम् एकबिल्वं शिवार्पणं<br /><br />अन्नदान सहस्रॆषु सहस्रॊप नयनं तथा<br />अनॆक जन्मपापानि एकबिल्वं शिवार्पणं<br /><br />बिल्वाष्टकमिदं पुण्यं यः पठॆश्शिव सन्निधौ<br />शिवलॊकमवाप्नॊति एकबिल्वं शिवार्पणं<br /><br />
Video Information
Views
411
Duration
5:31
Published
Nov 21, 2022
Related Trending Topics
LIVE TRENDSRelated trending topics. Click any trend to explore more videos.